B 355-18 Sūryasiddhānta
Manuscript culture infobox
Filmed in: B 355/18
Title: Sūryasiddhānta
Dimensions: 26.5 x 11.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/623
Remarks:
Reel No. B 355/18
Inventory No. 73040
Title Sūryasiddhānta
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.6 cm
Binding Hole(s)
Folios 20
Lines per Page 11
Foliation figures in lower right-hand margin of the verso.
Scribe
Illustrations:
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/623
Manuscript Features
On the cover-leaf is written:
śrīsūryasiddhāntam idaṃ supustakaṃ
vahnyakṣivāṇāṃkamitaṃ suvṛttakaṃ |
viyatkhasaptaikamite saśāṃkake
lilekha lakṣmīpativiprarādhake || 2 ||
svasthe nare sukhāsīne yāvat spaṃdati locanaṃ
tasya triṃśattamo bhāgas tatparaḥ parikīrttitaḥ |
tatparācchatamo bhāgas truṭikāla sa ucyate |
truṭeḥ sahasraso bhāgaḥ sa kālo ravisaṃkramaḥ |
brahmāpi taṃ na jānātu kiṃ punaḥ prākṛto jana ityaṣṭādaśsiddhāntānaṃ rahasyavākyam ||
…
Excerpts
«Beginning:»
oṃ śrīmaṃgalamūrttaye namaḥ || ||
śrīsūryāya namaḥ || ||
aciṃtyāvyaktarūpāya nirguṇāya guṇātmane
samasta jagadādhāramūrttaye brahmaṇe namaḥ || 1 ||
alpāvaśiṣṭe tu kṛte mayo nāma mahāsura |
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||
ārādhayan vivasvantaṃ tapas tepe sudustaram || 3 ||
toṣitas tapasā tena prītas tasmai varārthine ||
grahāṇāṃ caritaṃ prādāt mayāya savitā svayam || 4 || (fol. 1v1–4)
«End:»
vijñāyārkkādilokeṣu sthānaṃ prāpnoti sāśvataṃ ||
ityuktvāmayam āmantrya samyak tenābhipūjitaḥ || 24 ||
divaṃ ākramya cārkkāṃśaḥ prāviśat svaṃ samaṇḍalaṃ ||
mayo tha labdhvā tajjñānaṃ divyaṃ sākṣād vivasvataḥ || 25 ||
kṛtakṛtyas tamātmānaṃ tene nirdhūtakalmaṣaṃ ||
jñātvcā ca mṛṣayaś cānye sūryāllabdhavaraṃ mayam || 26 ||
parivabrur upetyātho jñānaṃ papaprakṣvar (!) ādarāt ||
sa tebhyaḥ pradadau prīto grahāṇāṃ racitaṃ mahat || 2 7||
atyadbhutatamaṃ loke rahasyaṃ bra(hma)saṃmitaṃ || 28 || (exp. 21b7–11)
«Colophon:»
iti śrīsūryasiddhānte saurasūtrādhyāyaś caturddaśaḥ || 14 || samāptoyaṃ siddhāntaḥ ||
khakhaghanaśāke ravikṛyarāśyai(!) |
vilikhitavarṇaṃ nijapaṭhanārtham || 1 || śubham || (exp. 21b11–12)
Microfilm Details
Reel No. B 355/18
Date of Filming not indicated
Exposures 23
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 13-08-2013
Bibliography