B 355-18 Sūryasiddhānta

Manuscript culture infobox

Filmed in: B 355/18
Title: Sūryasiddhānta
Dimensions: 26.5 x 11.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/623
Remarks:



Reel No. B 355/18

Inventory No. 73040

Title Sūryasiddhānta

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.6 cm

Binding Hole(s)

Folios 20

Lines per Page 11

Foliation figures in lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/623

Manuscript Features

On the cover-leaf is written:


śrīsūryasiddhāntam idaṃ supustakaṃ


vahnyakṣivāṇāṃkamitaṃ suvṛttakaṃ |


viyatkhasaptaikamite saśāṃkake


lilekha lakṣmīpativiprarādhake || 2 ||


svasthe nare sukhāsīne yāvat spaṃdati locanaṃ


tasya triṃśattamo bhāgas tatparaḥ parikīrttitaḥ |


tatparācchatamo bhāgas truṭikāla sa ucyate |


truṭeḥ sahasraso bhāgaḥ sa kālo ravisaṃkramaḥ |


brahmāpi taṃ na jānātu kiṃ punaḥ prākṛto jana ityaṣṭādaśsiddhāntānaṃ rahasyavākyam ||


Excerpts

«Beginning:»


oṃ śrīmaṃgalamūrttaye namaḥ || ||


śrīsūryāya namaḥ || ||


aciṃtyāvyaktarūpāya nirguṇāya guṇātmane


samasta jagadādhāramūrttaye brahmaṇe namaḥ || 1 ||


alpāvaśiṣṭe tu kṛte mayo nāma mahāsura |


rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||


vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||


ārādhayan vivasvantaṃ tapas tepe sudustaram || 3 ||


toṣitas tapasā tena prītas tasmai varārthine ||


grahāṇāṃ caritaṃ prādāt mayāya savitā svayam || 4 || (fol. 1v1–4)



«End:»


vijñāyārkkādilokeṣu sthānaṃ prāpnoti sāśvataṃ ||


ityuktvāmayam āmantrya samyak tenābhipūjitaḥ || 24 ||


divaṃ ākramya cārkkāṃśaḥ prāviśat svaṃ samaṇḍalaṃ ||


mayo tha labdhvā tajjñānaṃ divyaṃ sākṣād vivasvataḥ || 25 ||


kṛtakṛtyas tamātmānaṃ tene nirdhūtakalmaṣaṃ ||


jñātvcā ca mṛṣayaś cānye sūryāllabdhavaraṃ mayam || 26 ||


parivabrur upetyātho jñānaṃ papaprakṣvar (!) ādarāt ||


sa tebhyaḥ pradadau prīto grahāṇāṃ racitaṃ mahat || 2 7||


atyadbhutatamaṃ loke rahasyaṃ bra(hma)saṃmitaṃ || 28 || (exp. 21b7–11)



«Colophon:»


iti śrīsūryasiddhānte saurasūtrādhyāyaś caturddaśaḥ || 14 || samāptoyaṃ siddhāntaḥ ||


khakhaghanaśāke ravikṛyarāśyai(!) |


vilikhitavarṇaṃ nijapaṭhanārtham || 1 || śubham || (exp. 21b11–12)


Microfilm Details

Reel No. B 355/18

Date of Filming not indicated

Exposures 23

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-08-2013

Bibliography